Original

मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः ।समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ।पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ॥ ११ ॥

Segmented

मूर्तिमत् च सरितो वेदाः च एव सनातनाः समुद्राः च ह्रदाः च एव तीर्थानि विविधानि च पृथिवी द्यौः दिशः च एव पादपाः च जनाधिप

Analysis

Word Lemma Parse
मूर्तिमत् मूर्तिमत् pos=a,g=f,c=1,n=p
pos=i
सरितो सरित् pos=n,g=f,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सनातनाः सनातन pos=a,g=m,c=1,n=p
समुद्राः समुद्र pos=n,g=m,c=1,n=p
pos=i
ह्रदाः ह्रद pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
पादपाः पादप pos=n,g=m,c=1,n=p
pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s