Original

दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः ।व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् ॥ १०९ ॥

Segmented

दिव्याः च अपि आन्तरिक्षाः च पार्थिवाः च अनिल-उपमाः व्यादिष्टा दैवतैः शूराः स्कन्दस्य अनुचराः अभवन्

Analysis

Word Lemma Parse
दिव्याः दिव्य pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
आन्तरिक्षाः आन्तरिक्ष pos=a,g=m,c=1,n=p
pos=i
पार्थिवाः पार्थिव pos=a,g=m,c=1,n=p
pos=i
अनिल अनिल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
व्यादिष्टा व्यादिश् pos=va,g=m,c=1,n=p,f=part
दैवतैः दैवत pos=n,g=n,c=3,n=p
शूराः शूर pos=n,g=m,c=1,n=p
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
अनुचराः अनुचर pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan