Original

गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः ।असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ॥ १०५ ॥

Segmented

गदा-भुशुण्डि-हस्तासः च तथा तोमर-पाणयः असि-मुद्गर-हस्तासः च दण्ड-हस्तासः च भारत

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
भुशुण्डि भुशुण्डि pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
तोमर तोमर pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
असि असि pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
दण्ड दण्ड pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s