Original

शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः ।शूलासिहस्ताश्च तथा महाकाया महाबलाः ॥ १०४ ॥

Segmented

शतघ्नी-चक्र-हस्तासः च तथा मुसल-पाणयः शूल-असि-हस्तासः च तथा महा-कायाः महा-बलाः

Analysis

Word Lemma Parse
शतघ्नी शतघ्नी pos=n,comp=y
चक्र चक्र pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
मुसल मुसल pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
शूल शूल pos=n,comp=y
असि असि pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p