Original

पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः ।पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः ॥ १०३ ॥

Segmented

पाश-उद्यत-कराः केचिद् व्यात्त-आस्याः खर-आननाः पृथु-अक्षाः नील-कण्ठाः च तथा परिघ-बाहवः

Analysis

Word Lemma Parse
पाश पाश pos=n,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
कराः कर pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
व्यात्त व्यादा pos=va,comp=y,f=part
आस्याः आस्य pos=n,g=m,c=1,n=p
खर खर pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
पृथु पृथु pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
नील नील pos=a,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p