Original

पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु ।शेषैः कृतं पारिषदैरायुधानां परिग्रहम् ॥ १०२ ॥

Segmented

पुनः प्रहरणानि एषाम् कीर्त्यमानानि मे शृणु शेषैः कृतम् पारिषदैः आयुधानाम् परिग्रहम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
प्रहरणानि प्रहरण pos=n,g=n,c=2,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
कीर्त्यमानानि कीर्तय् pos=va,g=n,c=2,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
शेषैः शेष pos=a,g=m,c=3,n=p
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
पारिषदैः पारिषद pos=n,g=m,c=3,n=p
आयुधानाम् आयुध pos=n,g=n,c=6,n=p
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s