Original

चामरापीडकनिभाः श्वेतलोहितराजयः ।नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ॥ १०१ ॥

Segmented

चामरा-पीडक-निभाः श्वेत-लोहित-राजि नाना वर्णाः सवर्णाः च मयूर-सदृश-प्रभाः

Analysis

Word Lemma Parse
चामरा चामरा pos=n,comp=y
पीडक पीडक pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
श्वेत श्वेत pos=a,comp=y
लोहित लोहित pos=a,comp=y
राजि राजि pos=n,g=m,c=1,n=p
नाना नाना pos=i
वर्णाः वर्ण pos=n,g=m,c=1,n=p
सवर्णाः सवर्ण pos=a,g=m,c=1,n=p
pos=i
मयूर मयूर pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p