Original

वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः ।श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे ।कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ॥ १०० ॥

Segmented

वृकोदर-निभाः च एव केचिद् अञ्जन-संनिभाः श्वेत-अङ्गाः लोहित-ग्रीवाः पिङ्ग-अक्षाः च तथा अपरे कल्माषा बहवो राजन् चित्र-वर्णाः च भारत

Analysis

Word Lemma Parse
वृकोदर वृकोदर pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अञ्जन अञ्जन pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
श्वेत श्वेत pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
लोहित लोहित pos=a,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
पिङ्ग पिङ्ग pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
कल्माषा कल्माष pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
चित्र चित्र pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s