Original

क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ।ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते ॥ १० ॥

Segmented

क्रतुः हरः प्रचेताः च मनुः दक्षः तथा एव च ऋतवः च ग्रहाः च एव ज्योतींषि च विशाम् पते

Analysis

Word Lemma Parse
क्रतुः क्रतु pos=n,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s
प्रचेताः प्रचेतस् pos=n,g=m,c=1,n=s
pos=i
मनुः मनु pos=n,g=m,c=1,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s