Original

वैशंपायन उवाच ।ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः ।बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि ॥ १ ॥

Segmented

वैशंपायन उवाच ततो अभिषेक-संभारान् सर्वान् संभृत्य शास्त्रतः बृहस्पतिः समिद्धे ऽग्नौ जुहाव आज्यम् यथाविधि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अभिषेक अभिषेक pos=n,comp=y
संभारान् सम्भार pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
संभृत्य सम्भृ pos=vi
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
आज्यम् आज्य pos=n,g=n,c=2,n=s
यथाविधि यथाविधि pos=i