Original

अथ गङ्गापि तं गर्भमसहन्ती विधारणे ।उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ॥ ९ ॥

Segmented

अथ गङ्गा अपि तम् गर्भम् असहन्ती विधारणे उत्ससर्ज गिरौ रम्ये हिमवति अमर-अर्चिते

Analysis

Word Lemma Parse
अथ अथ pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
असहन्ती असहत् pos=a,g=f,c=1,n=s
विधारणे विधारण pos=n,g=n,c=7,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
गिरौ गिरि pos=n,g=m,c=7,n=s
रम्ये रम्य pos=a,g=m,c=7,n=s
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
अमर अमर pos=n,comp=y
अर्चिते अर्चय् pos=va,g=m,c=7,n=s,f=part