Original

स गङ्गामभिसंगम्य नियोगाद्ब्रह्मणः प्रभुः ।गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ॥ ८ ॥

Segmented

स गङ्गाम् अभिसंगम्य नियोगाद् ब्रह्मणः प्रभुः गर्भम् आहितवान् भास्कर-उपम-तेजसम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अभिसंगम्य अभिसंगम् pos=vi
नियोगाद् नियोग pos=n,g=m,c=5,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
आहितवान् दिव्य pos=a,g=m,c=2,n=s
भास्कर भास्कर pos=n,comp=y
उपम उपम pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s