Original

तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः ।न चैव धारयामास गर्भं तेजोमयं तदा ॥ ७ ॥

Segmented

तेन आसीत् अति तेजस्वी दीप्तिमान् हव्यवाहनः न च एव धारयामास गर्भम् तेजः-मयम् तदा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अति अति pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
दीप्तिमान् दीप्तिमत् pos=a,g=m,c=1,n=s
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
pos=i
pos=i
एव एव pos=i
धारयामास धारय् pos=v,p=3,n=s,l=lit
गर्भम् गर्भ pos=n,g=m,c=2,n=s
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
तदा तदा pos=i