Original

तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा ।तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम् ॥ ६ ॥

Segmented

तेजो माहेश्वरम् स्कन्नम् अग्नौ प्रपतितम् पुरा तत् सर्व-भक्षः भगवान् न अशकत् दग्धुम् अक्षयम्

Analysis

Word Lemma Parse
तेजो तेजस् pos=n,g=n,c=1,n=s
माहेश्वरम् माहेश्वर pos=a,g=n,c=1,n=s
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रपतितम् प्रपत् pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
दग्धुम् दह् pos=vi
अक्षयम् अक्षय pos=a,g=n,c=2,n=s