Original

तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते ।निषेदुर्देवगन्धर्वाः सर्वे संपूर्णमानसाः ॥ ५२ ॥

Segmented

तत्र तीरे सरस्वत्याः पुण्ये सर्व-गुण-अन्विते निषेदुः देव-गन्धर्वाः सर्वे सम्पूर्ण-मानसाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तीरे तीर pos=n,g=n,c=7,n=s
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विते अन्वित pos=a,g=n,c=7,n=s
निषेदुः निषद् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p