Original

पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् ।समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ॥ ५१ ॥

Segmented

पुण्याम् हैमवतीम् देवीम् सरित्-श्रेष्ठाम् सरस्वतीम् समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता

Analysis

Word Lemma Parse
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
हैमवतीम् हैमवती pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
सरित् सरित् pos=n,comp=y
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
समन्तपञ्चके समन्तपञ्चक pos=n,g=n,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
वै वै pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part