Original

हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप ।अभिषेकं कुमारस्य प्रभावं च महात्मनः ॥ ५ ॥

Segmented

हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप अभिषेकम् कुमारस्य प्रभावम् च महात्मनः

Analysis

Word Lemma Parse
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
शृण्वानस्य श्रु pos=va,g=m,c=6,n=s,f=part
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s