Original

सर्वदेवनिकायानां ये राजानः परिश्रुताः ।तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ॥ ४९ ॥

Segmented

सर्व-देव-निकायानाम् ये राजानः परिश्रुताः तान् सर्वान् व्यादिदेश अस्मै सर्व-भूत-पितामहः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
निकायानाम् निकाय pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
परिश्रुताः परिश्रु pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
अस्मै इदम् pos=n,g=m,c=4,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s