Original

ततः स भगवान्धीमान्सर्वलोकपितामहः ।मनसा चिन्तयामास किमयं लभतामिति ॥ ४५ ॥

Segmented

ततः स भगवान् धीमान् सर्व-लोक-पितामहः मनसा चिन्तयामास किम् अयम् लभताम् इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
लभताम् लभ् pos=v,p=3,n=s,l=lot
इति इति pos=i