Original

अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम् ।अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ॥ ४४ ॥

Segmented

अस्य बालस्य भगवन्न् आधिपत्यम् यथा ईप्सितम् मद्-प्रिय-अर्थम् देवेश सदृशम् दातुम् अर्हसि

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
आधिपत्यम् आधिपत्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
देवेश देवेश pos=n,g=m,c=8,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat