Original

प्रणिपत्य ततस्ते तु विधिवद्राजपुंगव ।इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया ॥ ४३ ॥

Segmented

प्रणिपत्य ततस् ते तु विधिवद् राज-पुंगवैः इदम् ऊचुः वचो राजन् कार्त्तिकेय-प्रिय-ईप्सया

Analysis

Word Lemma Parse
प्रणिपत्य प्रणिपत् pos=vi
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
विधिवद् विधिवत् pos=i
राज राजन् pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
वचो वचस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कार्त्तिकेय कार्त्तिकेय pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s