Original

ततो रुद्रश्च देवी च पावकश्च पितामहम् ।गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ॥ ४२ ॥

Segmented

ततो रुद्रः च देवी च पावकः च पितामहम् गङ्गया सहिताः सर्वे प्रणिपेतुः जगत्पतिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
देवी देवी pos=n,g=f,c=1,n=s
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रणिपेतुः प्रणिपत् pos=v,p=3,n=p,l=lit
जगत्पतिम् जगत्पति pos=n,g=m,c=2,n=s