Original

हाहाकारो महानासीद्देवदानवरक्षसाम् ।तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ॥ ४१ ॥

Segmented

हाहाकारो महान् आसीद् देव-दानव-रक्षसाम् तद् दृष्ट्वा महद् आश्चर्यम् अद्भुतम् रोम-हर्षणम्

Analysis

Word Lemma Parse
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s