Original

सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः ।तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ॥ ४० ॥

Segmented

सर्वे भास्वर-देहाः ते चत्वारः सम-रूपिणः तान् समभ्ययुः अव्यग्राः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
भास्वर भास्वर pos=a,comp=y
देहाः देह pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
सम सम pos=n,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun
अव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan