Original

वैशंपायन उवाच ।कुरुवंशस्य सदृशमिदं कौतूहलं तव ।हर्षमुत्पादयत्येतद्वचो मे जनमेजय ॥ ४ ॥

Segmented

वैशंपायन उवाच कुरु-वंशस्य सदृशम् इदम् कौतूहलम् तव हर्षम् उत्पादयति एतत् वचो मे जनमेजय

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
उत्पादयति उत्पादय् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s