Original

विशाखस्तु ययौ येन देवी गिरिवरात्मजा ।शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम् ।नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः ॥ ३९ ॥

Segmented

विशाखः तु ययौ येन देवी गिरि-वर-आत्मजा शाखो ययौ च भगवान् वायु-मूर्तिः विभावसुम् नैगमेषो ऽगमद् गङ्गाम् कुमारः पावक-प्रभः

Analysis

Word Lemma Parse
विशाखः विशाख pos=n,g=m,c=1,n=s
तु तु pos=i
ययौ या pos=v,p=3,n=s,l=lit
येन येन pos=i
देवी देवी pos=n,g=f,c=1,n=s
गिरि गिरि pos=n,comp=y
वर वर pos=a,comp=y
आत्मजा आत्मज pos=n,g=f,c=1,n=s
शाखो शाख pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
वायु वायु pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
विभावसुम् विभावसु pos=n,g=m,c=2,n=s
नैगमेषो नैगमेष pos=n,g=m,c=1,n=s
ऽगमद् गम् pos=v,p=3,n=s,l=lun
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
पावक पावक pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s