Original

ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः ।स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः ॥ ३७ ॥

Segmented

ततो अभवत् चतुः-मूर्तिः क्षणेन भगवान् प्रभुः स्कन्दः शाखो विशाखः च नैगमेषः च पृष्ठतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
चतुः चतुर् pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
शाखो शाख pos=n,g=m,c=1,n=s
विशाखः विशाख pos=n,g=m,c=1,n=s
pos=i
नैगमेषः नैगमेष pos=n,g=m,c=1,n=s
pos=i
पृष्ठतः पृष्ठतस् pos=i