Original

तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः ।युगपद्योगमास्थाय ससर्ज विविधास्तनूः ॥ ३६ ॥

Segmented

तेषाम् एतम् अभिप्रायम् चतुर्णाम् उपलक्ष्य सः युगपद् योगम् आस्थाय ससर्ज विविधाः तनूः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एतम् एतद् pos=n,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
उपलक्ष्य उपलक्षय् pos=vi
सः तद् pos=n,g=m,c=1,n=s
युगपद् युगपद् pos=i
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
ससर्ज सृज् pos=v,p=3,n=s,l=lit
विविधाः विविध pos=a,g=f,c=2,n=p
तनूः तनु pos=n,g=f,c=2,n=p