Original

किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति ।अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ॥ ३५ ॥

Segmented

किम् नु पूर्वम् अयम् बालो गौरवाद् अभ्युपैष्यति अपि माम् इति सर्वेषाम् तेषाम् आसीत् मनोगतम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
पूर्वम् पूर्वम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
बालो बाल pos=n,g=m,c=1,n=s
गौरवाद् गौरव pos=n,g=n,c=5,n=s
अभ्युपैष्यति अभ्युपे pos=v,p=3,n=s,l=lrt
अपि अपि pos=i
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
मनोगतम् मनोगत pos=n,g=n,c=1,n=s