Original

तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् ।युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ॥ ३४ ॥

Segmented

तम् आव्रजन्तम् आलक्ष्य शिवस्य आसीत् मनोगतम् युगपद् शैलपुत्र्याः च गङ्गायाः पावकस्य च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आव्रजन्तम् आव्रज् pos=va,g=m,c=2,n=s,f=part
आलक्ष्य आलक्षय् pos=vi
शिवस्य शिव pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मनोगतम् मनोगत pos=n,g=n,c=1,n=s
युगपद् युगपद् pos=i
शैलपुत्र्याः शैलपुत्री pos=n,g=f,c=6,n=s
pos=i
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
पावकस्य पावक pos=n,g=m,c=6,n=s
pos=i