Original

स तु बालोऽपि भगवान्महायोगबलान्वितः ।अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ॥ ३३ ॥

Segmented

स तु बालो ऽपि भगवान् महा-योग-बल-अन्वितः अभ्याजगाम देवेशम् शूलहस्तम् पिनाकिनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बालो बाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
योग योग pos=n,comp=y
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
देवेशम् देवेश pos=n,g=m,c=2,n=s
शूलहस्तम् शूलहस्त pos=n,g=m,c=2,n=s
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s