Original

देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः ।ऋभवो नाम वरदा देवानामपि देवताः ।तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ॥ ३२ ॥

Segmented

देवर्षि च सिद्धाः च बृहस्पति-पुरोगमाः ऋभवो नाम वर-दाः देवानाम् अपि देवताः ते ऽपि तत्र समाजग्मुः यामा धामाः च सर्वशः

Analysis

Word Lemma Parse
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
बृहस्पति बृहस्पति pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
ऋभवो ऋभु pos=n,g=m,c=1,n=p
नाम नाम pos=i
वर वर pos=a,comp=y
दाः pos=a,g=m,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
देवताः देवता pos=n,g=f,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तत्र तत्र pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
यामा याम pos=n,g=m,c=1,n=p
धामाः धाम pos=n,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i