Original

शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम् ।नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ॥ ३१ ॥

Segmented

शक्रः तथा अभ्ययात् द्रष्टुम् कुमार-वरम् अच्युतम् नारद-प्रमुखाः च अपि देव-गन्धर्व-सत्तमाः

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
द्रष्टुम् दृश् pos=vi
कुमार कुमार pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
नारद नारद pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p