Original

रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः ।ब्रह्मा स्वयंभूर्भगवान्सपुत्रः सह विष्णुना ॥ ३० ॥

Segmented

रुद्र-आदित्यासः तथा सिद्धा भुजगा दानवाः खगाः ब्रह्मा स्वयंभूः भगवान् स पुत्रः सह विष्णुना

Analysis

Word Lemma Parse
रुद्र रुद्र pos=n,comp=y
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
भुजगा भुजग pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
खगाः खग pos=n,g=m,c=1,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सह सह pos=i
विष्णुना विष्णु pos=n,g=m,c=3,n=s