Original

सप्तमातृगणाश्चैव समाजग्मुर्विशां पते ।साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ॥ २९ ॥

Segmented

सप्त-मातृ-गणाः च एव समाजग्मुः विशाम् पते साध्या विश्वे ऽथ मरुतो वसवः पितरः तथा

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
मातृ मातृ pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
साध्या साध्य pos=n,g=m,c=1,n=p
विश्वे विश्व pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
मरुतो मरुत् pos=n,g=m,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
तथा तथा pos=i