Original

केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः ।केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ॥ २८ ॥

Segmented

केचिद् शैल-अम्बुद-प्रख्याः चक्र-अलात-गदा-आयुधाः केचिद् अञ्जन-पुञ्ज-आभाः केचिद् श्वेत-अचल-प्रभाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
अम्बुद अम्बुद pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
चक्र चक्र pos=n,comp=y
अलात अलात pos=n,comp=y
गदा गदा pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अञ्जन अञ्जन pos=n,comp=y
पुञ्ज पुञ्ज pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
श्वेत श्वेत pos=a,comp=y
अचल अचल pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p