Original

श्वाविच्छल्यकगोधानां खरैडकगवां तथा ।सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन् ॥ २७ ॥

Segmented

श्वाविध्-शल्यक-गोधानाम् खर-एडक-गवाम् तथा सदृशानि वपूंषि अन्ये तत्र तत्र व्यधारयन्

Analysis

Word Lemma Parse
श्वाविध् श्वाविध् pos=n,comp=y
शल्यक शल्यक pos=n,comp=y
गोधानाम् गोधा pos=n,g=f,c=6,n=p
खर खर pos=n,comp=y
एडक एडक pos=n,comp=y
गवाम् गो pos=n,g=,c=6,n=p
तथा तथा pos=i
सदृशानि सदृश pos=a,g=n,c=2,n=p
वपूंषि वपुस् pos=n,g=n,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
व्यधारयन् विधारय् pos=v,p=3,n=p,l=lan