Original

उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः ।क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ॥ २६ ॥

Segmented

उलूक-वदनाः केचिद् गृध्र-गोमायु-दर्शनाः क्रौञ्च-पारावत-निभैः वदनै राङ्कवैः अपि

Analysis

Word Lemma Parse
उलूक उलूक pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
गृध्र गृध्र pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
क्रौञ्च क्रौञ्च pos=n,comp=y
पारावत पारावत pos=n,comp=y
निभैः निभ pos=a,g=n,c=3,n=p
वदनै वदन pos=n,g=n,c=3,n=p
राङ्कवैः राङ्कव pos=a,g=n,c=3,n=p
अपि अपि pos=i