Original

व्याघ्रसिंहर्क्षवदना बिडालमकराननाः ।वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ॥ २५ ॥

Segmented

व्याघ्र-सिंह-ऋक्ष-वदनाः बिडाल-मकर-आननाः वृषदंश-मुखाः च अन्ये गज-उष्ट्र-वदनाः तथा

Analysis

Word Lemma Parse
व्याघ्र व्याघ्र pos=n,comp=y
सिंह सिंह pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
बिडाल बिडाल pos=n,comp=y
मकर मकर pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
वृषदंश वृषदंश pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
तथा तथा pos=i