Original

स ददर्श महावीर्यं देवदेवमुमापतिम् ।शैलपुत्र्या सहासीनं भूतसंघशतैर्वृतम् ॥ २३ ॥

Segmented

स ददर्श महा-वीर्यम् देवदेवम् उमापतिम् शैलपुत्र्या सह आसीनम् भूत-संघ-शतैः वृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s
शैलपुत्र्या शैलपुत्री pos=n,g=f,c=3,n=s
सह सह pos=i
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
भूत भूत pos=n,comp=y
संघ संघ pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part