Original

धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससंग्रहः ।तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ॥ २२ ॥

Segmented

धनुर्वेदः चतुष्पादः शस्त्र-ग्रामः स संग्रहः तत्र एनम् समुपातिष्ठत् साक्षाद् वाणी च केवला

Analysis

Word Lemma Parse
धनुर्वेदः धनुर्वेद pos=n,g=m,c=1,n=s
चतुष्पादः चतुष्पाद pos=a,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
ग्रामः ग्राम pos=n,g=m,c=1,n=s
pos=i
संग्रहः संग्रह pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुपातिष्ठत् समुपस्था pos=v,p=3,n=s,l=lan
साक्षाद् साक्षात् pos=i
वाणी वाणी pos=n,g=f,c=1,n=s
pos=i
केवला केवल pos=a,g=f,c=1,n=s