Original

जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः ।वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः ॥ २१ ॥

Segmented

जातकर्म-आदिकाः तस्य क्रियाः चक्रे बृहस्पतिः वेदः च एनम् चतुः-मूर्तिः उपतस्थे कृताञ्जलिः

Analysis

Word Lemma Parse
जातकर्म जातकर्मन् pos=n,comp=y
आदिकाः आदिक pos=a,g=f,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
क्रियाः क्रिया pos=n,g=f,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
वेदः वेद pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
चतुः चतुर् pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s