Original

यस्मिन्काले च देशे च यथा च वदतां वर ।यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ॥ २ ॥

Segmented

यस्मिन् काले च देशे च यथा च वदताम् वर यैः च अभिषिक्तः भगवान् विधिना येन च प्रभुः

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
देशे देश pos=n,g=m,c=7,n=s
pos=i
यथा यथा pos=i
pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
यैः यद् pos=n,g=m,c=3,n=p
pos=i
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s