Original

तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः ।दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः ॥ १९ ॥

Segmented

तथा एनम् अन्वनृत्यन्त देव-कन्याः सहस्रशः दिव्य-वादित्र-नृत्त-ज्ञाः स्तु चारु-दर्शन

Analysis

Word Lemma Parse
तथा तथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्वनृत्यन्त अनुनृत् pos=v,p=3,n=p,l=lan
देव देव pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i
दिव्य दिव्य pos=a,comp=y
वादित्र वादित्र pos=n,comp=y
नृत्त नृत्त pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=f,c=1,n=p
स्तु स्तु pos=va,g=f,c=1,n=p,f=part
चारु चारु pos=a,comp=y
दर्शन दर्शन pos=n,g=f,c=1,n=p