Original

स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः ।स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा ॥ १८ ॥

Segmented

स तस्मिन् काञ्चने दिव्ये शर-स्तम्बे श्रिया वृतः स्तूयमानः तदा शेते गन्धर्वैः मुनिभिः तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काञ्चने काञ्चन pos=a,g=m,c=7,n=s
दिव्ये दिव्य pos=a,g=m,c=7,n=s
शर शर pos=n,comp=y
स्तम्बे स्तम्ब pos=n,g=m,c=7,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
शेते शी pos=v,p=3,n=s,l=lat
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
तथा तथा pos=i