Original

स देवस्तपसा चैव वीर्येण च समन्वितः ।ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः ॥ १७ ॥

Segmented

स देवः तपसा च एव वीर्येण च समन्वितः ववृधे ऽतीव राज-इन्द्र चन्द्र-वत् प्रिय-दर्शनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
ऽतीव अतीव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
चन्द्र चन्द्र pos=n,comp=y
वत् वत् pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s