Original

कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः ।गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः ॥ १६ ॥

Segmented

कुमारः च महा-वीर्यः कार्त्तिकेय इति स्मृतः गाङ्गेयः पूर्वम् अभवत् महा-योग-बल-अन्वितः

Analysis

Word Lemma Parse
कुमारः कुमार pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
कार्त्तिकेय कार्त्तिकेय pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
योग योग pos=n,comp=y
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s