Original

वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता ।अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः ॥ १५ ॥

Segmented

वर्धता च एव गर्भेण पृथिवी तेन रञ्जिता अतस् च सर्वे संवृत्ता गिरयः काञ्चन-आकराः

Analysis

Word Lemma Parse
वर्धता वृध् pos=va,g=m,c=3,n=s,f=part
pos=i
एव एव pos=i
गर्भेण गर्भ pos=n,g=m,c=3,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
रञ्जिता रञ्जय् pos=va,g=f,c=1,n=s,f=part
अतस् अतस् pos=i
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
संवृत्ता संवृत् pos=va,g=m,c=1,n=p,f=part
गिरयः गिरि pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
आकराः आकर pos=n,g=m,c=1,n=p