Original

यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि ।स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम ॥ १४ ॥

Segmented

यत्र उत्सृष्टः स भगवान् गङ्गया गिरि-मूर्ध्नि स शैलः काञ्चनः सर्वः संबभौ कुरु-सत्तम

Analysis

Word Lemma Parse
यत्र यत्र pos=i
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
गङ्गया गङ्गा pos=n,g=f,c=3,n=s
गिरि गिरि pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
शैलः शैल pos=n,g=m,c=1,n=s
काञ्चनः काञ्चन pos=a,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
संबभौ सम्भा pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s