Original

तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः ।परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ॥ १३ ॥

Segmented

तम् प्रभावम् समालक्ष्य तस्य बालस्य कृत्तिकाः परम् विस्मयम् आपन्ना देव्यो दिव्य-वपुः-धर

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
समालक्ष्य समालक्षय् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
कृत्तिकाः कृत्तिका pos=n,g=f,c=1,n=p
परम् पर pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आपन्ना आपद् pos=va,g=f,c=1,n=p,f=part
देव्यो देवी pos=n,g=f,c=1,n=p
दिव्य दिव्य pos=a,comp=y
वपुः वपुस् pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p